बाध् + यङ् धातुरूपाणि - लोट् लकारः
बाधृँ लोडने विलोडने - भ्वादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाध्यताम्
बाबाध्येताम्
बाबाध्यन्ताम्
मध्यम
बाबाध्यस्व
बाबाध्येथाम्
बाबाध्यध्वम्
उत्तम
बाबाध्यै
बाबाध्यावहै
बाबाध्यामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाध्यताम्
बाबाध्येताम्
बाबाध्यन्ताम्
मध्यम
बाबाध्यस्व
बाबाध्येथाम्
बाबाध्यध्वम्
उत्तम
बाबाध्यै
बाबाध्यावहै
बाबाध्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः