बाध् + यङ् धातुरूपाणि - लृट् लकारः
बाधृँ लोडने विलोडने - भ्वादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाधिष्यते
बाबाधिष्येते
बाबाधिष्यन्ते
मध्यम
बाबाधिष्यसे
बाबाधिष्येथे
बाबाधिष्यध्वे
उत्तम
बाबाधिष्ये
बाबाधिष्यावहे
बाबाधिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाधिष्यते
बाबाधिष्येते
बाबाधिष्यन्ते
मध्यम
बाबाधिष्यसे
बाबाधिष्येथे
बाबाधिष्यध्वे
उत्तम
बाबाधिष्ये
बाबाधिष्यावहे
बाबाधिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः