बाध् + यङ् धातुरूपाणि - लुङ् लकारः
बाधृँ लोडने विलोडने - भ्वादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अबाबाधिष्ट
अबाबाधिषाताम्
अबाबाधिषत
मध्यम
अबाबाधिष्ठाः
अबाबाधिषाथाम्
अबाबाधिढ्वम्
उत्तम
अबाबाधिषि
अबाबाधिष्वहि
अबाबाधिष्महि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अबाबाधि
अबाबाधिषाताम्
अबाबाधिषत
मध्यम
अबाबाधिष्ठाः
अबाबाधिषाथाम्
अबाबाधिढ्वम्
उत्तम
अबाबाधिषि
अबाबाधिष्वहि
अबाबाधिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः