बाध् + यङ् धातुरूपाणि - लङ् लकारः
बाधृँ लोडने विलोडने - भ्वादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अबाबाध्यत
अबाबाध्येताम्
अबाबाध्यन्त
मध्यम
अबाबाध्यथाः
अबाबाध्येथाम्
अबाबाध्यध्वम्
उत्तम
अबाबाध्ये
अबाबाध्यावहि
अबाबाध्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अबाबाध्यत
अबाबाध्येताम्
अबाबाध्यन्त
मध्यम
अबाबाध्यथाः
अबाबाध्येथाम्
अबाबाध्यध्वम्
उत्तम
अबाबाध्ये
अबाबाध्यावहि
अबाबाध्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः