बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयतात् / बलयताद् / बलयतु
बलयताम्
बलयन्तु
मध्यम
बलयतात् / बलयताद् / बलय
बलयतम्
बलयत
उत्तम
बलयानि
बलयाव
बलयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयताम्
बलयेताम्
बलयन्ताम्
मध्यम
बलयस्व
बलयेथाम्
बलयध्वम्
उत्तम
बलयै
बलयावहै
बलयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बल्यताम्
बल्येताम्
बल्यन्ताम्
मध्यम
बल्यस्व
बल्येथाम्
बल्यध्वम्
उत्तम
बल्यै
बल्यावहै
बल्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः