बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत् / अबलयिष्यद्
अबलयिष्यताम्
अबलयिष्यन्
मध्यम
अबलयिष्यः
अबलयिष्यतम्
अबलयिष्यत
उत्तम
अबलयिष्यम्
अबलयिष्याव
अबलयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत
अबलयिष्येताम्
अबलयिष्यन्त
मध्यम
अबलयिष्यथाः
अबलयिष्येथाम्
अबलयिष्यध्वम्
उत्तम
अबलयिष्ये
अबलयिष्यावहि
अबलयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबालिष्यत / अबलिष्यत / अबलयिष्यत
अबालिष्येताम् / अबलिष्येताम् / अबलयिष्येताम्
अबालिष्यन्त / अबलिष्यन्त / अबलयिष्यन्त
मध्यम
अबालिष्यथाः / अबलिष्यथाः / अबलयिष्यथाः
अबालिष्येथाम् / अबलिष्येथाम् / अबलयिष्येथाम्
अबालिष्यध्वम् / अबलिष्यध्वम् / अबलयिष्यध्वम्
उत्तम
अबालिष्ये / अबलिष्ये / अबलयिष्ये
अबालिष्यावहि / अबलिष्यावहि / अबलयिष्यावहि
अबालिष्यामहि / अबलिष्यामहि / अबलयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः