बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबीबलत् / अबीबलद्
अबीबलताम्
अबीबलन्
मध्यम
अबीबलः
अबीबलतम्
अबीबलत
उत्तम
अबीबलम्
अबीबलाव
अबीबलाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबीबलत
अबीबलेताम्
अबीबलन्त
मध्यम
अबीबलथाः
अबीबलेथाम्
अबीबलध्वम्
उत्तम
अबीबले
अबीबलावहि
अबीबलामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबालि / अबलि
अबालिषाताम् / अबलिषाताम् / अबलयिषाताम्
अबालिषत / अबलिषत / अबलयिषत
मध्यम
अबालिष्ठाः / अबलिष्ठाः / अबलयिष्ठाः
अबालिषाथाम् / अबलिषाथाम् / अबलयिषाथाम्
अबालिढ्वम् / अबालिध्वम् / अबलिढ्वम् / अबलिध्वम् / अबलयिढ्वम् / अबलयिध्वम्
उत्तम
अबालिषि / अबलिषि / अबलयिषि
अबालिष्वहि / अबलिष्वहि / अबलयिष्वहि
अबालिष्महि / अबलिष्महि / अबलयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः