बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवाते / बलयांबभूवाते / बलयामासाते
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूविरे / बलयांबभूविरे / बलयामासिरे
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविषे / बलयांबभूविषे / बलयामासिषे
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवाथे / बलयांबभूवाथे / बलयामासाथे
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूविध्वे / बलयांबभूविध्वे / बलयाम्बभूविढ्वे / बलयांबभूविढ्वे / बलयामासिध्वे
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविवहे / बलयांबभूविवहे / बलयामासिवहे
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविमहे / बलयांबभूविमहे / बलयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः