बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयति
बलयतः
बलयन्ति
मध्यम
बलयसि
बलयथः
बलयथ
उत्तम
बलयामि
बलयावः
बलयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयते
बलयेते
बलयन्ते
मध्यम
बलयसे
बलयेथे
बलयध्वे
उत्तम
बलये
बलयावहे
बलयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बल्यते
बल्येते
बल्यन्ते
मध्यम
बल्यसे
बल्येथे
बल्यध्वे
उत्तम
बल्ये
बल्यावहे
बल्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः