बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबलयत् / अबलयद्
अबलयताम्
अबलयन्
मध्यम
अबलयः
अबलयतम्
अबलयत
उत्तम
अबलयम्
अबलयाव
अबलयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबलयत
अबलयेताम्
अबलयन्त
मध्यम
अबलयथाः
अबलयेथाम्
अबलयध्वम्
उत्तम
अबलये
अबलयावहि
अबलयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबल्यत
अबल्येताम्
अबल्यन्त
मध्यम
अबल्यथाः
अबल्येथाम्
अबल्यध्वम्
उत्तम
अबल्ये
अबल्यावहि
अबल्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः