बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बल्यात् / बल्याद्
बल्यास्ताम्
बल्यासुः
मध्यम
बल्याः
बल्यास्तम्
बल्यास्त
उत्तम
बल्यासम्
बल्यास्व
बल्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयिषीष्ट
बलयिषीयास्ताम्
बलयिषीरन्
मध्यम
बलयिषीष्ठाः
बलयिषीयास्थाम्
बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बलयिषीय
बलयिषीवहि
बलयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बालिषीष्ट / बलिषीष्ट / बलयिषीष्ट
बालिषीयास्ताम् / बलिषीयास्ताम् / बलयिषीयास्ताम्
बालिषीरन् / बलिषीरन् / बलयिषीरन्
मध्यम
बालिषीष्ठाः / बलिषीष्ठाः / बलयिषीष्ठाः
बालिषीयास्थाम् / बलिषीयास्थाम् / बलयिषीयास्थाम्
बालिषीढ्वम् / बालिषीध्वम् / बलिषीढ्वम् / बलिषीध्वम् / बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बालिषीय / बलिषीय / बलयिषीय
बालिषीवहि / बलिषीवहि / बलयिषीवहि
बालिषीमहि / बलिषीमहि / बलयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः