फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
फणतात् / फणताद् / फणतु
फणताम्
फणन्तु
मध्यम
फणतात् / फणताद् / फण
फणतम्
फणत
उत्तम
फणानि
फणाव
फणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
फण्यताम्
फण्येताम्
फण्यन्ताम्
मध्यम
फण्यस्व
फण्येथाम्
फण्यध्वम्
उत्तम
फण्यै
फण्यावहै
फण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः