फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अफाणीत् / अफाणीद् / अफणीत् / अफणीद्
अफाणिष्टाम् / अफणिष्टाम्
अफाणिषुः / अफणिषुः
मध्यम
अफाणीः / अफणीः
अफाणिष्टम् / अफणिष्टम्
अफाणिष्ट / अफणिष्ट
उत्तम
अफाणिषम् / अफणिषम्
अफाणिष्व / अफणिष्व
अफाणिष्म / अफणिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अफाणि
अफणिषाताम्
अफणिषत
मध्यम
अफणिष्ठाः
अफणिषाथाम्
अफणिढ्वम्
उत्तम
अफणिषि
अफणिष्वहि
अफणिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः