फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पफाण
फेणतुः / पफणतुः
फेणुः / पफणुः
मध्यम
फेणिथ / पफणिथ
फेणथुः / पफणथुः
फेण / पफण
उत्तम
पफण / पफाण
फेणिव / पफणिव
फेणिम / पफणिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
फेणे / पफणे
फेणाते / पफणाते
फेणिरे / पफणिरे
मध्यम
फेणिषे / पफणिषे
फेणाथे / पफणाथे
फेणिध्वे / पफणिध्वे
उत्तम
फेणे / पफणे
फेणिवहे / पफणिवहे
फेणिमहे / पफणिमहे
 


सनादि प्रत्ययाः

उपसर्गाः