फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
फणति
फणतः
फणन्ति
मध्यम
फणसि
फणथः
फणथ
उत्तम
फणामि
फणावः
फणामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
फण्यते
फण्येते
फण्यन्ते
मध्यम
फण्यसे
फण्येथे
फण्यध्वे
उत्तम
फण्ये
फण्यावहे
फण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः