प्लु धातुरूपाणि - लृङ् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लोष्यत
अप्लोष्येताम्
अप्लोष्यन्त
मध्यम
अप्लोष्यथाः
अप्लोष्येथाम्
अप्लोष्यध्वम्
उत्तम
अप्लोष्ये
अप्लोष्यावहि
अप्लोष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लाविष्यत / अप्लोष्यत
अप्लाविष्येताम् / अप्लोष्येताम्
अप्लाविष्यन्त / अप्लोष्यन्त
मध्यम
अप्लाविष्यथाः / अप्लोष्यथाः
अप्लाविष्येथाम् / अप्लोष्येथाम्
अप्लाविष्यध्वम् / अप्लोष्यध्वम्
उत्तम
अप्लाविष्ये / अप्लोष्ये
अप्लाविष्यावहि / अप्लोष्यावहि
अप्लाविष्यामहि / अप्लोष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः