प्लु + णिच् धातुरूपाणि - लुङ् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपिप्लवत् / अपिप्लवद् / अपुप्लवत् / अपुप्लवद्
अपिप्लवताम् / अपुप्लवताम्
अपिप्लवन् / अपुप्लवन्
मध्यम
अपिप्लवः / अपुप्लवः
अपिप्लवतम् / अपुप्लवतम्
अपिप्लवत / अपुप्लवत
उत्तम
अपिप्लवम् / अपुप्लवम्
अपिप्लवाव / अपुप्लवाव
अपिप्लवाम / अपुप्लवाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिप्लवत / अपुप्लवत
अपिप्लवेताम् / अपुप्लवेताम्
अपिप्लवन्त / अपुप्लवन्त
मध्यम
अपिप्लवथाः / अपुप्लवथाः
अपिप्लवेथाम् / अपुप्लवेथाम्
अपिप्लवध्वम् / अपुप्लवध्वम्
उत्तम
अपिप्लवे / अपुप्लवे
अपिप्लवावहि / अपुप्लवावहि
अपिप्लवामहि / अपुप्लवामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावि
अप्लाविषाताम् / अप्लावयिषाताम्
अप्लाविषत / अप्लावयिषत
मध्यम
अप्लाविष्ठाः / अप्लावयिष्ठाः
अप्लाविषाथाम् / अप्लावयिषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लावयिढ्वम् / अप्लावयिध्वम्
उत्तम
अप्लाविषि / अप्लावयिषि
अप्लाविष्वहि / अप्लावयिष्वहि
अप्लाविष्महि / अप्लावयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः