प्लु + णिच् धातुरूपाणि - लिट् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवाते / प्लावयांबभूवाते / प्लावयामासाते
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूविरे / प्लावयांबभूविरे / प्लावयामासिरे
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविषे / प्लावयांबभूविषे / प्लावयामासिषे
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवाथे / प्लावयांबभूवाथे / प्लावयामासाथे
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूविध्वे / प्लावयांबभूविध्वे / प्लावयाम्बभूविढ्वे / प्लावयांबभूविढ्वे / प्लावयामासिध्वे
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविवहे / प्लावयांबभूविवहे / प्लावयामासिवहे
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविमहे / प्लावयांबभूविमहे / प्लावयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः