प्लु + णिच् धातुरूपाणि - लट् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयति
प्लावयतः
प्लावयन्ति
मध्यम
प्लावयसि
प्लावयथः
प्लावयथ
उत्तम
प्लावयामि
प्लावयावः
प्लावयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयते
प्लावयेते
प्लावयन्ते
मध्यम
प्लावयसे
प्लावयेथे
प्लावयध्वे
उत्तम
प्लावये
प्लावयावहे
प्लावयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लाव्यते
प्लाव्येते
प्लाव्यन्ते
मध्यम
प्लाव्यसे
प्लाव्येथे
प्लाव्यध्वे
उत्तम
प्लाव्ये
प्लाव्यावहे
प्लाव्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः