प्लु + णिच् धातुरूपाणि - लङ् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयत् / अप्लावयद्
अप्लावयताम्
अप्लावयन्
मध्यम
अप्लावयः
अप्लावयतम्
अप्लावयत
उत्तम
अप्लावयम्
अप्लावयाव
अप्लावयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयत
अप्लावयेताम्
अप्लावयन्त
मध्यम
अप्लावयथाः
अप्लावयेथाम्
अप्लावयध्वम्
उत्तम
अप्लावये
अप्लावयावहि
अप्लावयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लाव्यत
अप्लाव्येताम्
अप्लाव्यन्त
मध्यम
अप्लाव्यथाः
अप्लाव्येथाम्
अप्लाव्यध्वम्
उत्तम
अप्लाव्ये
अप्लाव्यावहि
अप्लाव्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः