प्र + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वादिष्यते
प्रस्वादिष्येते
प्रस्वादिष्यन्ते
मध्यम
प्रस्वादिष्यसे
प्रस्वादिष्येथे
प्रस्वादिष्यध्वे
उत्तम
प्रस्वादिष्ये
प्रस्वादिष्यावहे
प्रस्वादिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वादिष्यते
प्रस्वादिष्येते
प्रस्वादिष्यन्ते
मध्यम
प्रस्वादिष्यसे
प्रस्वादिष्येथे
प्रस्वादिष्यध्वे
उत्तम
प्रस्वादिष्ये
प्रस्वादिष्यावहे
प्रस्वादिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः