प्र + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसस्वादे
प्रसस्वादाते
प्रसस्वादिरे
मध्यम
प्रसस्वादिषे
प्रसस्वादाथे
प्रसस्वादिध्वे
उत्तम
प्रसस्वादे
प्रसस्वादिवहे
प्रसस्वादिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसस्वादे
प्रसस्वादाते
प्रसस्वादिरे
मध्यम
प्रसस्वादिषे
प्रसस्वादाथे
प्रसस्वादिध्वे
उत्तम
प्रसस्वादे
प्रसस्वादिवहे
प्रसस्वादिमहे
 


सनादि प्रत्ययाः

उपसर्गाः