प्र + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वादिषीष्ट
प्रस्वादिषीयास्ताम्
प्रस्वादिषीरन्
मध्यम
प्रस्वादिषीष्ठाः
प्रस्वादिषीयास्थाम्
प्रस्वादिषीध्वम्
उत्तम
प्रस्वादिषीय
प्रस्वादिषीवहि
प्रस्वादिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्वादिषीष्ट
प्रस्वादिषीयास्ताम्
प्रस्वादिषीरन्
मध्यम
प्रस्वादिषीष्ठाः
प्रस्वादिषीयास्थाम्
प्रस्वादिषीध्वम्
उत्तम
प्रस्वादिषीय
प्रस्वादिषीवहि
प्रस्वादिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः