प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्लङ्किष्ट
प्राश्लङ्किषाताम्
प्राश्लङ्किषत
मध्यम
प्राश्लङ्किष्ठाः
प्राश्लङ्किषाथाम्
प्राश्लङ्किढ्वम्
उत्तम
प्राश्लङ्किषि
प्राश्लङ्किष्वहि
प्राश्लङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्लङ्कि
प्राश्लङ्किषाताम्
प्राश्लङ्किषत
मध्यम
प्राश्लङ्किष्ठाः
प्राश्लङ्किषाथाम्
प्राश्लङ्किढ्वम्
उत्तम
प्राश्लङ्किषि
प्राश्लङ्किष्वहि
प्राश्लङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः