प्र + शास् + णिच् धातुरूपाणि - लृङ् लकारः
शासुँ अनुशिष्टौ - अदादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्राशासयिष्यत् / प्राशासयिष्यद्
प्राशासयिष्यताम्
प्राशासयिष्यन्
मध्यम
प्राशासयिष्यः
प्राशासयिष्यतम्
प्राशासयिष्यत
उत्तम
प्राशासयिष्यम्
प्राशासयिष्याव
प्राशासयिष्याम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्राशासयिष्यत
प्राशासयिष्येताम्
प्राशासयिष्यन्त
मध्यम
प्राशासयिष्यथाः
प्राशासयिष्येथाम्
प्राशासयिष्यध्वम्
उत्तम
प्राशासयिष्ये
प्राशासयिष्यावहि
प्राशासयिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्राशासिष्यत / प्राशासयिष्यत
प्राशासिष्येताम् / प्राशासयिष्येताम्
प्राशासिष्यन्त / प्राशासयिष्यन्त
मध्यम
प्राशासिष्यथाः / प्राशासयिष्यथाः
प्राशासिष्येथाम् / प्राशासयिष्येथाम्
प्राशासिष्यध्वम् / प्राशासयिष्यध्वम्
उत्तम
प्राशासिष्ये / प्राशासयिष्ये
प्राशासिष्यावहि / प्राशासयिष्यावहि
प्राशासिष्यामहि / प्राशासयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः