प्र + वन्द् धातुरूपाणि - लिट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववन्दे
प्रववन्दाते
प्रववन्दिरे
मध्यम
प्रववन्दिषे
प्रववन्दाथे
प्रववन्दिध्वे
उत्तम
प्रववन्दे
प्रववन्दिवहे
प्रववन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववन्दे
प्रववन्दाते
प्रववन्दिरे
मध्यम
प्रववन्दिषे
प्रववन्दाथे
प्रववन्दिध्वे
उत्तम
प्रववन्दे
प्रववन्दिवहे
प्रववन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः