प्र + लङ्घ् धातुरूपाणि - लुट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रलङ्घिता
प्रलङ्घितारौ
प्रलङ्घितारः
मध्यम
प्रलङ्घितासे
प्रलङ्घितासाथे
प्रलङ्घिताध्वे
उत्तम
प्रलङ्घिताहे
प्रलङ्घितास्वहे
प्रलङ्घितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रलङ्घिता
प्रलङ्घितारौ
प्रलङ्घितारः
मध्यम
प्रलङ्घितासे
प्रलङ्घितासाथे
प्रलङ्घिताध्वे
उत्तम
प्रलङ्घिताहे
प्रलङ्घितास्वहे
प्रलङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः