प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रभन्दिषीष्ट
प्रभन्दिषीयास्ताम्
प्रभन्दिषीरन्
मध्यम
प्रभन्दिषीष्ठाः
प्रभन्दिषीयास्थाम्
प्रभन्दिषीध्वम्
उत्तम
प्रभन्दिषीय
प्रभन्दिषीवहि
प्रभन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रभन्दिषीष्ट
प्रभन्दिषीयास्ताम्
प्रभन्दिषीरन्
मध्यम
प्रभन्दिषीष्ठाः
प्रभन्दिषीयास्थाम्
प्रभन्दिषीध्वम्
उत्तम
प्रभन्दिषीय
प्रभन्दिषीवहि
प्रभन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः