प्र + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपर्दताम्
प्रपर्देताम्
प्रपर्दन्ताम्
मध्यम
प्रपर्दस्व
प्रपर्देथाम्
प्रपर्दध्वम्
उत्तम
प्रपर्दै
प्रपर्दावहै
प्रपर्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपर्द्यताम्
प्रपर्द्येताम्
प्रपर्द्यन्ताम्
मध्यम
प्रपर्द्यस्व
प्रपर्द्येथाम्
प्रपर्द्यध्वम्
उत्तम
प्रपर्द्यै
प्रपर्द्यावहै
प्रपर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः