प्र + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपपर्दे
प्रपपर्दाते
प्रपपर्दिरे
मध्यम
प्रपपर्दिषे
प्रपपर्दाथे
प्रपपर्दिध्वे
उत्तम
प्रपपर्दे
प्रपपर्दिवहे
प्रपपर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपपर्दे
प्रपपर्दाते
प्रपपर्दिरे
मध्यम
प्रपपर्दिषे
प्रपपर्दाथे
प्रपपर्दिध्वे
उत्तम
प्रपपर्दे
प्रपपर्दिवहे
प्रपपर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः