प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रातेकत
प्रातेकेताम्
प्रातेकन्त
मध्यम
प्रातेकथाः
प्रातेकेथाम्
प्रातेकध्वम्
उत्तम
प्रातेके
प्रातेकावहि
प्रातेकामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रातिक्यत
प्रातिक्येताम्
प्रातिक्यन्त
मध्यम
प्रातिक्यथाः
प्रातिक्येथाम्
प्रातिक्यध्वम्
उत्तम
प्रातिक्ये
प्रातिक्यावहि
प्रातिक्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः