प्र + गद् धातुरूपाणि - लुङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रागादीत् / प्रागादीद् / प्रागदीत् / प्रागदीद्
प्रागादिष्टाम् / प्रागदिष्टाम्
प्रागादिषुः / प्रागदिषुः
मध्यम
प्रागादीः / प्रागदीः
प्रागादिष्टम् / प्रागदिष्टम्
प्रागादिष्ट / प्रागदिष्ट
उत्तम
प्रागादिषम् / प्रागदिषम्
प्रागादिष्व / प्रागदिष्व
प्रागादिष्म / प्रागदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रागादि
प्रागदिषाताम्
प्रागदिषत
मध्यम
प्रागदिष्ठाः
प्रागदिषाथाम्
प्रागदिढ्वम्
उत्तम
प्रागदिषि
प्रागदिष्वहि
प्रागदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः