प्र + गद् धातुरूपाणि - लिट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रजगाद
प्रजगदतुः
प्रजगदुः
मध्यम
प्रजगदिथ
प्रजगदथुः
प्रजगद
उत्तम
प्रजगद / प्रजगाद
प्रजगदिव
प्रजगदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रजगदे
प्रजगदाते
प्रजगदिरे
मध्यम
प्रजगदिषे
प्रजगदाथे
प्रजगदिध्वे
उत्तम
प्रजगदे
प्रजगदिवहे
प्रजगदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः