प्र + गद् धातुरूपाणि - आशीर्लिङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रगद्यात् / प्रगद्याद्
प्रगद्यास्ताम्
प्रगद्यासुः
मध्यम
प्रगद्याः
प्रगद्यास्तम्
प्रगद्यास्त
उत्तम
प्रगद्यासम्
प्रगद्यास्व
प्रगद्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रगदिषीष्ट
प्रगदिषीयास्ताम्
प्रगदिषीरन्
मध्यम
प्रगदिषीष्ठाः
प्रगदिषीयास्थाम्
प्रगदिषीध्वम्
उत्तम
प्रगदिषीय
प्रगदिषीवहि
प्रगदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः