प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिता
प्रक्लिन्दितारौ
प्रक्लिन्दितारः
मध्यम
प्रक्लिन्दितासे
प्रक्लिन्दितासाथे
प्रक्लिन्दिताध्वे
उत्तम
प्रक्लिन्दिताहे
प्रक्लिन्दितास्वहे
प्रक्लिन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिता
प्रक्लिन्दितारौ
प्रक्लिन्दितारः
मध्यम
प्रक्लिन्दितासे
प्रक्लिन्दितासाथे
प्रक्लिन्दिताध्वे
उत्तम
प्रक्लिन्दिताहे
प्रक्लिन्दितास्वहे
प्रक्लिन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः