प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दिष्ट
प्राक्लिन्दिषाताम्
प्राक्लिन्दिषत
मध्यम
प्राक्लिन्दिष्ठाः
प्राक्लिन्दिषाथाम्
प्राक्लिन्दिढ्वम्
उत्तम
प्राक्लिन्दिषि
प्राक्लिन्दिष्वहि
प्राक्लिन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दि
प्राक्लिन्दिषाताम्
प्राक्लिन्दिषत
मध्यम
प्राक्लिन्दिष्ठाः
प्राक्लिन्दिषाथाम्
प्राक्लिन्दिढ्वम्
उत्तम
प्राक्लिन्दिषि
प्राक्लिन्दिष्वहि
प्राक्लिन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः