प्र + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रकखिता
प्रकखितारौ
प्रकखितारः
मध्यम
प्रकखितासि
प्रकखितास्थः
प्रकखितास्थ
उत्तम
प्रकखितास्मि
प्रकखितास्वः
प्रकखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रकखिता
प्रकखितारौ
प्रकखितारः
मध्यम
प्रकखितासे
प्रकखितासाथे
प्रकखिताध्वे
उत्तम
प्रकखिताहे
प्रकखितास्वहे
प्रकखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः