प्र + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्राकखत् / प्राकखद्
प्राकखताम्
प्राकखन्
मध्यम
प्राकखः
प्राकखतम्
प्राकखत
उत्तम
प्राकखम्
प्राकखाव
प्राकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राकख्यत
प्राकख्येताम्
प्राकख्यन्त
मध्यम
प्राकख्यथाः
प्राकख्येथाम्
प्राकख्यध्वम्
उत्तम
प्राकख्ये
प्राकख्यावहि
प्राकख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः