प्र + उत् + नद् धातुरूपाणि - लृट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यति / प्रोद्नदिष्यति
प्रोन्नदिष्यतः / प्रोद्नदिष्यतः
प्रोन्नदिष्यन्ति / प्रोद्नदिष्यन्ति
मध्यम
प्रोन्नदिष्यसि / प्रोद्नदिष्यसि
प्रोन्नदिष्यथः / प्रोद्नदिष्यथः
प्रोन्नदिष्यथ / प्रोद्नदिष्यथ
उत्तम
प्रोन्नदिष्यामि / प्रोद्नदिष्यामि
प्रोन्नदिष्यावः / प्रोद्नदिष्यावः
प्रोन्नदिष्यामः / प्रोद्नदिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यते / प्रोद्नदिष्यते
प्रोन्नदिष्येते / प्रोद्नदिष्येते
प्रोन्नदिष्यन्ते / प्रोद्नदिष्यन्ते
मध्यम
प्रोन्नदिष्यसे / प्रोद्नदिष्यसे
प्रोन्नदिष्येथे / प्रोद्नदिष्येथे
प्रोन्नदिष्यध्वे / प्रोद्नदिष्यध्वे
उत्तम
प्रोन्नदिष्ये / प्रोद्नदिष्ये
प्रोन्नदिष्यावहे / प्रोद्नदिष्यावहे
प्रोन्नदिष्यामहे / प्रोद्नदिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः