प्रति + स्पर्ध् धातुरूपाणि - लिट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपस्पर्धे
प्रतिपस्पर्धाते
प्रतिपस्पर्धिरे
मध्यम
प्रतिपस्पर्धिषे
प्रतिपस्पर्धाथे
प्रतिपस्पर्धिध्वे
उत्तम
प्रतिपस्पर्धे
प्रतिपस्पर्धिवहे
प्रतिपस्पर्धिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपस्पर्धे
प्रतिपस्पर्धाते
प्रतिपस्पर्धिरे
मध्यम
प्रतिपस्पर्धिषे
प्रतिपस्पर्धाथे
प्रतिपस्पर्धिध्वे
उत्तम
प्रतिपस्पर्धे
प्रतिपस्पर्धिवहे
प्रतिपस्पर्धिमहे
 


सनादि प्रत्ययाः

उपसर्गाः