प्रति + स्पन्द् धातुरूपाणि - विधिलिङ् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्देत
प्रतिस्पन्देयाताम्
प्रतिस्पन्देरन्
मध्यम
प्रतिस्पन्देथाः
प्रतिस्पन्देयाथाम्
प्रतिस्पन्देध्वम्
उत्तम
प्रतिस्पन्देय
प्रतिस्पन्देवहि
प्रतिस्पन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्द्येत
प्रतिस्पन्द्येयाताम्
प्रतिस्पन्द्येरन्
मध्यम
प्रतिस्पन्द्येथाः
प्रतिस्पन्द्येयाथाम्
प्रतिस्पन्द्येध्वम्
उत्तम
प्रतिस्पन्द्येय
प्रतिस्पन्द्येवहि
प्रतिस्पन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः