प्रति + स्पन्द् धातुरूपाणि - लृट् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिष्यते
प्रतिस्पन्दिष्येते
प्रतिस्पन्दिष्यन्ते
मध्यम
प्रतिस्पन्दिष्यसे
प्रतिस्पन्दिष्येथे
प्रतिस्पन्दिष्यध्वे
उत्तम
प्रतिस्पन्दिष्ये
प्रतिस्पन्दिष्यावहे
प्रतिस्पन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिष्यते
प्रतिस्पन्दिष्येते
प्रतिस्पन्दिष्यन्ते
मध्यम
प्रतिस्पन्दिष्यसे
प्रतिस्पन्दिष्येथे
प्रतिस्पन्दिष्यध्वे
उत्तम
प्रतिस्पन्दिष्ये
प्रतिस्पन्दिष्यावहे
प्रतिस्पन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः