प्रति + स्पन्द् धातुरूपाणि - लृङ् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दिष्यत
प्रत्यस्पन्दिष्येताम्
प्रत्यस्पन्दिष्यन्त
मध्यम
प्रत्यस्पन्दिष्यथाः
प्रत्यस्पन्दिष्येथाम्
प्रत्यस्पन्दिष्यध्वम्
उत्तम
प्रत्यस्पन्दिष्ये
प्रत्यस्पन्दिष्यावहि
प्रत्यस्पन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दिष्यत
प्रत्यस्पन्दिष्येताम्
प्रत्यस्पन्दिष्यन्त
मध्यम
प्रत्यस्पन्दिष्यथाः
प्रत्यस्पन्दिष्येथाम्
प्रत्यस्पन्दिष्यध्वम्
उत्तम
प्रत्यस्पन्दिष्ये
प्रत्यस्पन्दिष्यावहि
प्रत्यस्पन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः