प्रति + स्पन्द् धातुरूपाणि - लुट् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिता
प्रतिस्पन्दितारौ
प्रतिस्पन्दितारः
मध्यम
प्रतिस्पन्दितासे
प्रतिस्पन्दितासाथे
प्रतिस्पन्दिताध्वे
उत्तम
प्रतिस्पन्दिताहे
प्रतिस्पन्दितास्वहे
प्रतिस्पन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिता
प्रतिस्पन्दितारौ
प्रतिस्पन्दितारः
मध्यम
प्रतिस्पन्दितासे
प्रतिस्पन्दितासाथे
प्रतिस्पन्दिताध्वे
उत्तम
प्रतिस्पन्दिताहे
प्रतिस्पन्दितास्वहे
प्रतिस्पन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः