प्रति + स्पन्द् धातुरूपाणि - लुङ् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दिष्ट
प्रत्यस्पन्दिषाताम्
प्रत्यस्पन्दिषत
मध्यम
प्रत्यस्पन्दिष्ठाः
प्रत्यस्पन्दिषाथाम्
प्रत्यस्पन्दिढ्वम्
उत्तम
प्रत्यस्पन्दिषि
प्रत्यस्पन्दिष्वहि
प्रत्यस्पन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दि
प्रत्यस्पन्दिषाताम्
प्रत्यस्पन्दिषत
मध्यम
प्रत्यस्पन्दिष्ठाः
प्रत्यस्पन्दिषाथाम्
प्रत्यस्पन्दिढ्वम्
उत्तम
प्रत्यस्पन्दिषि
प्रत्यस्पन्दिष्वहि
प्रत्यस्पन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः