प्रति + स्पन्द् धातुरूपाणि - लङ् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दत
प्रत्यस्पन्देताम्
प्रत्यस्पन्दन्त
मध्यम
प्रत्यस्पन्दथाः
प्रत्यस्पन्देथाम्
प्रत्यस्पन्दध्वम्
उत्तम
प्रत्यस्पन्दे
प्रत्यस्पन्दावहि
प्रत्यस्पन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्द्यत
प्रत्यस्पन्द्येताम्
प्रत्यस्पन्द्यन्त
मध्यम
प्रत्यस्पन्द्यथाः
प्रत्यस्पन्द्येथाम्
प्रत्यस्पन्द्यध्वम्
उत्तम
प्रत्यस्पन्द्ये
प्रत्यस्पन्द्यावहि
प्रत्यस्पन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः