प्रति + स्पन्द् धातुरूपाणि - आशीर्लिङ् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिषीष्ट
प्रतिस्पन्दिषीयास्ताम्
प्रतिस्पन्दिषीरन्
मध्यम
प्रतिस्पन्दिषीष्ठाः
प्रतिस्पन्दिषीयास्थाम्
प्रतिस्पन्दिषीध्वम्
उत्तम
प्रतिस्पन्दिषीय
प्रतिस्पन्दिषीवहि
प्रतिस्पन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिषीष्ट
प्रतिस्पन्दिषीयास्ताम्
प्रतिस्पन्दिषीरन्
मध्यम
प्रतिस्पन्दिषीष्ठाः
प्रतिस्पन्दिषीयास्थाम्
प्रतिस्पन्दिषीध्वम्
उत्तम
प्रतिस्पन्दिषीय
प्रतिस्पन्दिषीवहि
प्रतिस्पन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः