प्रति + सम् + यत् धातुरूपाणि - विधिलिङ् लकारः

यतीँ प्रयत्ने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतेत / प्रतिसंयतेत
प्रतिसय्ँयतेयाताम् / प्रतिसंयतेयाताम्
प्रतिसय्ँयतेरन् / प्रतिसंयतेरन्
मध्यम
प्रतिसय्ँयतेथाः / प्रतिसंयतेथाः
प्रतिसय्ँयतेयाथाम् / प्रतिसंयतेयाथाम्
प्रतिसय्ँयतेध्वम् / प्रतिसंयतेध्वम्
उत्तम
प्रतिसय्ँयतेय / प्रतिसंयतेय
प्रतिसय्ँयतेवहि / प्रतिसंयतेवहि
प्रतिसय्ँयतेमहि / प्रतिसंयतेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्येत / प्रतिसंयत्येत
प्रतिसय्ँयत्येयाताम् / प्रतिसंयत्येयाताम्
प्रतिसय्ँयत्येरन् / प्रतिसंयत्येरन्
मध्यम
प्रतिसय्ँयत्येथाः / प्रतिसंयत्येथाः
प्रतिसय्ँयत्येयाथाम् / प्रतिसंयत्येयाथाम्
प्रतिसय्ँयत्येध्वम् / प्रतिसंयत्येध्वम्
उत्तम
प्रतिसय्ँयत्येय / प्रतिसंयत्येय
प्रतिसय्ँयत्येवहि / प्रतिसंयत्येवहि
प्रतिसय्ँयत्येमहि / प्रतिसंयत्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः