प्रति + सम् + यत् धातुरूपाणि - लृट् लकारः

यतीँ प्रयत्ने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिष्यते / प्रतिसंयतिष्यते
प्रतिसय्ँयतिष्येते / प्रतिसंयतिष्येते
प्रतिसय्ँयतिष्यन्ते / प्रतिसंयतिष्यन्ते
मध्यम
प्रतिसय्ँयतिष्यसे / प्रतिसंयतिष्यसे
प्रतिसय्ँयतिष्येथे / प्रतिसंयतिष्येथे
प्रतिसय्ँयतिष्यध्वे / प्रतिसंयतिष्यध्वे
उत्तम
प्रतिसय्ँयतिष्ये / प्रतिसंयतिष्ये
प्रतिसय्ँयतिष्यावहे / प्रतिसंयतिष्यावहे
प्रतिसय्ँयतिष्यामहे / प्रतिसंयतिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिष्यते / प्रतिसंयतिष्यते
प्रतिसय्ँयतिष्येते / प्रतिसंयतिष्येते
प्रतिसय्ँयतिष्यन्ते / प्रतिसंयतिष्यन्ते
मध्यम
प्रतिसय्ँयतिष्यसे / प्रतिसंयतिष्यसे
प्रतिसय्ँयतिष्येथे / प्रतिसंयतिष्येथे
प्रतिसय्ँयतिष्यध्वे / प्रतिसंयतिष्यध्वे
उत्तम
प्रतिसय्ँयतिष्ये / प्रतिसंयतिष्ये
प्रतिसय्ँयतिष्यावहे / प्रतिसंयतिष्यावहे
प्रतिसय्ँयतिष्यामहे / प्रतिसंयतिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः