प्रति + सम् + यत् धातुरूपाणि - लट् लकारः

यतीँ प्रयत्ने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतते / प्रतिसंयतते
प्रतिसय्ँयतेते / प्रतिसंयतेते
प्रतिसय्ँयतन्ते / प्रतिसंयतन्ते
मध्यम
प्रतिसय्ँयतसे / प्रतिसंयतसे
प्रतिसय्ँयतेथे / प्रतिसंयतेथे
प्रतिसय्ँयतध्वे / प्रतिसंयतध्वे
उत्तम
प्रतिसय्ँयते / प्रतिसंयते
प्रतिसय्ँयतावहे / प्रतिसंयतावहे
प्रतिसय्ँयतामहे / प्रतिसंयतामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्यते / प्रतिसंयत्यते
प्रतिसय्ँयत्येते / प्रतिसंयत्येते
प्रतिसय्ँयत्यन्ते / प्रतिसंयत्यन्ते
मध्यम
प्रतिसय्ँयत्यसे / प्रतिसंयत्यसे
प्रतिसय्ँयत्येथे / प्रतिसंयत्येथे
प्रतिसय्ँयत्यध्वे / प्रतिसंयत्यध्वे
उत्तम
प्रतिसय्ँयत्ये / प्रतिसंयत्ये
प्रतिसय्ँयत्यावहे / प्रतिसंयत्यावहे
प्रतिसय्ँयत्यामहे / प्रतिसंयत्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः